https://baike.baidu.com/item/%E6%A5%9E%E4%B8%A5%E5%92%92%E4%B9%89%E8%B4%AF%E5%88%9D
https://baike.baidu.com/item/%E6%A5%9E%E4%B8%A5%E5%92%92%E4%B9%89%E8%B4%AF%E4%B9%99%E4%BA%8C
https://www.flickr.com/photos/guyan6135/albums/72157693928359374?utm_source=YouTube_PicSee
大佛頂首楞嚴神咒 Maha Sitatapatram Mantra
咒语:http://www.wjzen.org/%e6%ba%96%e6%8f%90%e5%92%92/
Maha Sitatapatram Mantra
《大佛頂首楞嚴神咒》
南無楞嚴會上佛菩薩 (三稱)
妙湛總持不動尊 首楞嚴王世稀有
銷我億劫顛倒想 不歷僧祇獲法身
願今得果成寶王 還度如是恒沙眾
將此深心奉塵刹 是則名為報佛恩
伏請世尊為證明 五濁惡世誓先入
如一眾生未成佛 終不於此取泥洹
大雄大力大慈悲 希更審除微細惑
令我早登無上覺 於十方界坐道場
舜若多性可銷亡 爍迦羅心無動轉
南無常住十方佛 南無常住十方法
南無常住十方僧 南無釋迦牟尼佛
南無佛頂首楞嚴 南無觀世音菩薩
南無金剛藏菩薩
爾時世尊從肉髻中涌百寶光。光中涌出千葉寶蓮。有化如來坐寶花中。頂放十道百寶光明。一一光明皆遍示現十恆河沙。金剛密跡擎山持杵遍虛空界。大眾仰觀畏愛兼抱求佛哀祐。一心聽佛。無見頂相放光如來宣說神咒。
第一会
namah satata-sugataya arhate-samyak-sambuddhaya satata-buddha kotisnisam
归命 如来 善逝 应供 正等 正觉 如来 佛 俱胝顶髻
namah sarva-buddha bodhi-sattvebhyah namah saptanam samyak-sambuddha-kotinam sa-s(sh)ravaka-samghanam
礼敬 一切 佛 菩萨 (bhyah 众) 礼敬 七 正等觉 亿(nam 众多) 声闻 僧众
namo loke-arhatanam namah srota(ng) pannanam namah sakr(ri)dagaminam namo anagaminam
礼敬 世间 阿罗汉 礼敬 入 流(须陀洹) 礼敬 一 来(斯陀含) 礼敬 啊那含
namo loke-samyak-gatanam samyak-pratipannanam namo deva-r(ri)s(sh)inam namah siddhi-vidya-dhara-r(ri)s(sh)inam
礼敬 世间 已度 正 行(四向) 礼敬 天尊 仙 众 礼敬 成就 明(咒)持 仙 众
s(sh)apa(ng)nugraha-sahasra marthanam namo brahmane nama indraya namo bhagavate rudraya umapati-sahiyaya
摄恶而作善之诸贤众 礼敬 梵天 礼敬 因陀罗 礼敬 尊贵的 大自在天 乌摩妃 及眷属等
namo bhagavate narayanaya pan(ng)ca-maha-samudra namas-kr(ri)tya namo bhagavate maha-kalaya
礼敬 尊贵的 那罗延天 五 大 印母 皈命 顶礼 礼敬 尊贵的 大黑天神
tripura-nagara-vidravana-karaya adhimukti s(sh)mas(sh)ana-nivasine madr(ri)-ganam namas kr(ri)tya
三 宫 城 破坏 乐 尸陀林 住 本母 众 皈命 顶礼
namo bhagavate tathagata-kulaya namah padma-kulaya namo vajra-kulaya namo mani-kulaya namo gaja-kulalya
归命 世尊 如来 部 归命 莲花 部 归命 金刚 部 归命 宝 部 归命 白象 部
namo bhagavate dr(ri)dha-s(sh)ura-sena praharana-rajaya tathagataya
归命 世尊 坚固 勇猛 军 斗战 王 如来
namo bhagavate amitabhaya tathagataya arhate-samyak-sambuddhaya
归命 世尊 无量光 如来 应供 正 等觉
namo bhagavate aksobhya tathagataya arhate-samyak-sambuddhaya
归命 世尊 不动 如来 应供 正 等觉
namo bhagavate bhaisajya-guru-vaiduryaprabha-rajaya tathagataya arhate-samyak-sambuddhaya
归命 世尊 药 师 琉璃光 王 如来 应供 正 等觉
namo bhagavate sampuspita-salendra-rajaya tathagataya arhate-samyak-sambuddhaya
归命 世尊 开敷 华 娑罗树 王 如来 应供 正 等觉
namo bhagavate sakya-muniye tathagataya arhate-samyak-sambuddhaya
归命 世尊 释迦 牟尼 如来 应供 正 等觉
namo bhagavate ratna-ketu-rajaya tathagataya arhate-samyak-sambuddhaya
归命 世尊 宝 幢 王 如来 应供 正 等觉
tebhyo namas-kr(ri)tya etad-bhagavata sa-tathagatosnisam sitatapatram nama parajitam pratyan(ng)gira
至诚 礼敬 顶礼 以上 诸世尊 一切如来佛顶 白伞盖 礼敬 无能胜 甚能调伏
sarva-bhuta-graha-nigraha-karani para-vidya-chedani
一切 鬼 祟 治罚调伏 外道 明咒 断
akala mr(ri)tyu-pari-drayana-kari sarva-bhandhana-moksani sarva-dusta-duhsvapna-nivarani
非时 死 能除 作 一切 禁缚 解脱 一切 染污(恶) 梦 障、遮
catura s(sh)itinam graha-sahasranam vidhvamsana-kari asta vims(sh)atinam naksatranam prasadana-kari
四 八十 祟 千 众 坏 作 八 二十 诸宿曜 欢喜 令
astanam maha-grahanam vidhvamsana-kari sarva-s(sh)atru-nivaranam guram-duhsvapnanam ca nas(sh)ani
八 大 恶星众 调伏 作 一切 怨家 遮止 重 恶梦 等 消灭
visa sastra agni udaka uttaranam aparajitagura maha-pracandi maha-dipta
毒 刀杖 火 水 度 此岸无能胜 大 极 暴恶 大天(天中天)
maha-tejah maha-sveta-jvala maha—bala-pandara-vasini arya-tara bhr(ri)kuti caiva vijaya
大 威德 大 白日 光明 大 力 白衣 圣 度 蹙额 破坏 最胜
vajra-maleti vis(sh)ruta-padmaka vajra-jivana ca mala-caiva-aparajita vajra-dandi
金刚 鬘 最胜 莲花璎珞 金刚 舌 及 璎 最妙 无能及 金刚 杵
vis(sh)ala-ca s(sh)amta s(sh)avitiva-pujita saumya-rupa maha-s(sh)veta arya-tara
卓越母 及 寂静 最胜 供养 善 貌 大 白 圣 度
maha-bala apara vajra-samkala caiva vajra-kumari kulan-dari vajra-hasta ca vidya kancana-malika
大 力 无能胜 金刚 锁 最胜 金刚 童女 种姓 持 金刚 手 及 明咒 真金 璎珞
kusumbha-ratna vairocana-kriya arthosnisam vijr(ri)mbhamani ca vajra-kanaka-prabha-locana
红蓝 宝 遍照 眷属 顶髻 罗刹神女 及 金刚 威势 光耀 眼
vajra tundi ca s(sh)veta ca kamala ksa s(sh)as(sh)i-prabha ity ete mudra-ganah sarve-raksam kurvantu ittam mama sya
金刚 主 及 白 及 莲花 眼 月 光 以上 这些 印 众 一切 守护 施于 此 我等 获得
第二会
om r(ri)s(sh)i-gana pras(sh)asta sa-tathagatosnisam hum trum jambhana hum trum stambhana
仙 众 赞叹 一切如来顶髻 破坏 制御
hum trum para-vidya-sam-bhaksana-kara hum trum sarva-yaksa-raksasa-grahanam vidhvamsana-kara
他明(外道明咒) 啖食 作 一切 夜叉 速疾鬼 祟 众 打破 作
hum trum caturas (sh)itinam graha sahasranam vidhvamsana-kara hum trum raksa bhagavan sa-tathagatosnisam
四 八十 恶鬼神 千 众 打破 作 善护 世尊 诸 如来 顶髻
pratyan(ng)gire maha-sahasra-bhuje sahasra-s(sh)irsa koti-sahasra-netre a-bhedya-jvalita-tatanaka
甚能调伏 大 千 臂 千 首 亿 千 眼 内 焰 高大身
maha-vajro-dhara tri-bhuvana mandala Om svastir bharvatu mama ittam mamas(sh)ya
大 金刚 持 三 有 坛场 吉祥 得 我的 虔诚 我等
第三会
raja-bhayat cora-bhayat agni-bhayat udaka-bhayat visa-bhayat s(sh)astra-bhayat para-cakra-bhayat durbhiksa-bhayat
王 难 贼 难 火 难 水 难 毒 难 刀杖 之难 敌 兵 难 饥馑 难
as(sh)ani-bhayat akala-mr(ri)tyu-bhayat dharani-bhumi-kampa-bhayat ulka-pata-bhayat raja-danda-bhayat
雹 难 非时 死 难 皆地 动 难 流星 陨落 难 国王 刑罚 难
naga-bhayat vidyut-bhayat suparna-bhayat yaksa-grahat raksasa-grahat preta-grahat pis(sh)aca-grahat bhuta-grahat
龙 难 电 难 金翅鸟 难 药叉 祟 罗刹 祟 饿鬼 祟 啖精气鬼祟 大身鬼祟
kumbhanda-grahat putana-grahat kata-putana—grahat skanda-grahat apa-smara-grahat unmada-grahat chaya-grahat hr(ri)pat-grahat
瓮形鬼 祟 臭饿鬼 祟 奇 臭饿鬼 祟 鸠摩罗童子祟 羊癫疯鬼 祟 令人疯狂鬼祟 阴影鬼祟 音声鬼 祟
jata harinyah garbha-harinyah rudhira-harinyah mamsa-harinyah meda harinyah majja harinyah jata harinyah
生气 食 胞胎 食 血 食 肉 食 脂 食 髓 食 精气 食
jivita harinyah vata harinyah vanta harinyah as(sh)ucya harinyah citta harinyah tesam-sarvesam sarva-grahanam
寿命 食 呼吸 食 呕吐 食 不净 食 心 食 如是 一切众 一切 祟神众
vidyam cheda-yami kila-yami pari-vrajaka-kr(ri)tam vidyam cheda-yami kila-yami dakini-kr(ri)tam vidyam cheda-yami kila-yami
明咒 断 我今 禁 我今 外道贼 所作 明咒 断 我今 禁 我今 飞行母夜叉 所作 明咒 断 我今 禁 我今
maha-pas(sh)upataya rudra-kr(ri)tam vidyam cheda-yami kila-yami narayana-kr(ri)tam vidyam cheda-yami kila-yami
大 自在天 大自在天之名 所作 明咒 断 我今 禁 我今 那罗延天 所作 明咒 断 我今 禁 我今
tattva garuda sahaya kr(ri)tam vidyam cheda-yami kila-yami maha kala matr(ri)-gana kr(ri)tam vidyam cheda-yami kila-yami
金翅鸟王 所作 明咒 断 我今 禁 我今 大 黑天 母众 所作 明咒 断 我今 禁 我今
kapalika kr(ri)tam vidyam cheda-yami kila-yami jaya kara madhu kara sarvartha-sadhana kr(ri)tam vidyam cheda-yami kila-yami
骷髅外道 所作 明咒 断 我今 禁 我今 胜性 所作 骄慢 所作 一切义利 成就 所作 明咒 断 我今 禁 我今
catur-bhagini-kr(ri)tam vidyam cheda-yami kila-yami
四 姊妹 所作 明咒 断 我今 禁 我今
bhr(ri)ngi-riti nandake(sh)vara–gana-pati saheya kr(ri)tam vidyam cheda-yami kila-yami
斗战鬼 欢喜自在天 集 主 及眷属 所作 明咒 断 我今 禁 我今
nagna-s(sh)ramana kr(ri)tam vidyam cheda-yami kila-yami arhat kr(ri)tam vidyam cheda-yami kila-yami
祼形外道 所作 明咒 断 我今 禁 我今 阿罗汉所作 明咒 断 我今 禁 我今
vita raga kr(ri)tam vidyam cheda-yami kila-yami vajra pani guhya kadhipati kr(ri)tam vidyam cheda-yami kila-yami
离欲天 所作 明咒 断 我今 禁 我今 金刚 手 秘密 增长 主 所作 明咒 断 我今 禁 我今
raksa mam bhagavan ittam mamasya
守护 我 世尊 虔诚 我等
第四会
bhagavan sitatapatra namo s(sh)tute asita nalarka prabha sphuta vika sitatapatre jvala jvala dala dala vidala vidala cheda cheda
尊贵的 白伞盖 归命 赞颂 无边 甘露光 光明 显现 光辉 白伞盖 放光 燃烧 降伏 极降伏 灭绝
hum hum phat phat phat phat phat svaha he he phat amoghaya phat apratihata phat vara-prada phat asura vidra-vaka phat
成就 摧灭 来 来 不空 无碍者 与 愿 非天 破坏
sarva-deve-bhyah phat sarva nage-bhyah phat sarva-yakse-bhyah phat sarva gandharve-bhyah phat sarva garudebhyah phat
一切 天 众 一切 龙 众 一切 夜叉 众 一切 乾闼婆 众 一切 迦楼罗
sarva kimnarebhyah phat sarva mahoragebhyah phat sarva raksasebhyah phat sarva manusebhyah phat sarva amanusebhyah phat
一切 紧那罗 一切 摩猴罗伽 一切 魑魅 一切 人 非人
sarva putanebhyah phat sarva kata putanebhyah phat sarva durlan(en)ghitebhyah phat sarva duspreksitebhyah phat
一切 臭鬼 一切 奇 臭鬼众 一切 难过 一切 难发遣众
sarva jvarebhyah phat sarva apasmarebhyah phat sarva s(sh)ravanebhyah phat sarva tirthikebhyah phat sarva unmattakebhyah phat
一切 虐热 一切 癫痫 一切 沙门 一切 外道众 一切 恶众生
sarva vidya-raja-carye-bhyah phat jaya kara madhu kara sarvartha sadhake-bhyah phat vidya-carye-bhyah phat
一切 明 王 师 众 最胜 作 骄慢 作 一切义利 成就 众 咒 师 众
catur bhagini-bhyah phat vajra kumari vidya rajebhyah phat maha pratyangire-bhyah phat vajra s(sh)amka-laya pratyangira rajaya phat
四 姊妹(女天) 金刚 童女 明 王 众 大 调伏者 众 金刚 连锁 母 调伏 王
maha kalaya maha matr(ri)-gana namas-kr(ri)taya phat visnuviye phat brah maniye phat agniye phat maha kalaya phat
大 黑天 大 鬼神众 皈命 顶礼 毗湿奴天 梵天 妃众 火天 大 黑天妃
kala dandaya phat matrye phat raudriye phat indraya phat camundaya phat rudraya phat kala ratriye phat kapaliye phat
黑刑神众 善鬼神众 暴怒众 帝释天 嫉妒女神众 大自在天 黑 夜(神众) 持骷髅女神
adhi-muktitaka s(sj)mas(sh)ana vasiniye phat yekecid sattvahsya mama ittam mamasya
冢间 居 发心 有情众 我的 虔诚 我等 (护念加持于我及此会中一切从等)
第五会
dusta cittah amaitra cittah ujaharah garbha harah rudhira harah mamsa harah majja harah jata harah jivita harah
恶 心 无慈 心 食精鬼 胎 食 血 食 肉 食 髓 食 生气 食 命 食
balya harah gandha harah puspa harah phala harah sas(sh)ya harah papa cittah dusta cittah raudra cittah
力 食 香 食 花 食 果 食 五谷种子 食 罪 心 恶 心 暴怒 心
yaksa grahah raksasa grahah preta grahah pis(sh)aca grahah bhuta grahah kumbhanda grahah skanda grahah unmada grahah
药叉 祟 罗刹 祟 饿鬼 祟 啖精气鬼 祟 大身鬼祟 瓮形鬼 祟 鸠摩罗童子祟 令人疯狂鬼祟
chaya grahah apa-smara grahah daka-dakini grahah revati grahah jamika grahah sakuni grahah matr(ri)-nandika grahah
阴影鬼祟 羊癫疯鬼 祟 厌蛊女鬼 祟 恼小儿鬼祟 鸟形鬼 祟 马形鬼 祟 阴母喜魔 祟
alamba grahah kanthapani grahah jvara eka-hikka dvaiti-yaka tr(ri)tiyaka caturthaka nitya jvara visama jvara
倒悬魔 祟 鸡形鬼 祟 热疟 一(一日一发)二日一发虐 三日一发虐 四日一发虐 不停发高烧 不定时 发热
vatika paittika s(sh)lesmika sam-nipatika sarva-jvara s(sh)irokiti murdha-bhedarocaka aksi-rogah mukha-rogah hr(ri)d-rogah
风病 黄病 痰癊病 杂症 一切热病 头痛 半头痛 厌食症 目 病 口 病 胸 病
galaka s(sh)ulam karna s(sh)ulam danta s(sh)ulam hr(ri)daya s(sh)ulam marma s(sh)ulam pars(sh)va s(sh)ulam pr(ri)stha s(sh)ulam
喉 痛 耳 痛 齿 痛 心 痛 骨节 疼痛 肋 痛 背 痛
udara s(sh)ulam kati s(sh)ulam vasti s(sh)ulam uru s(sh)ulam jan(ng)gha s(sh)ulam hasta s(sh)ulam pada s(sh)ulam
腹 痛 腰 痛 踝 痛 腿 痛 腕 痛 手 痛 脚 痛
sarvan(ng)ga pratyan(ng)ga s(sh)ulam bhuta vetada dakini jvala dudru kandu kitibha lutavisarpa loha-lingah
一切 支 节 痛 鬼 尸 荼吉尼(行母夜叉) 发光 天行鬼 蜘蛛疮 浸淫疮 赤疮
s(sh)usa trasana kara visa yaka agni udaka mara vira kantara akala-mr(ri)tyu tryambuka trailata vr(ri)s(sh)cika sarpa nakula simha
引发糖尿病 蛊毒 火 水 怨敌 险径 横 死 土蜂 虻 蝎 蛇 黄鼠狼 狮子
vyaghra r(ri)ksa taraksa camara jivas tesam sarvesam sitatapatra maha vajro snisa maha pratyan(ng)giram yava-dva-das(sh)a-yojana
老虎 熊 罴 牦牛 土狼 如是 等 白伞盖 大 金刚 顶髻 大 调伏 乃至于 二 十 由旬
bhyantarena vidya bandham karomi dis(sh)a bandham karomi para vidya bandham karomi tadyatha
内 明咒 结界 作 我 十方 结界 作 我 胜他 明咒 结界 作 我 即说咒曰
OM ANALE VISADE VIRA VAJRA DHARE BANDHA BANDHANE VAJRA PANE PHAT HUM TRUM PHAT SVAHA
不动 上妙 忿怒 金刚 持 结 缚 金刚 手
No comments:
Post a Comment